Original

स्मृतेः प्रमोषो वपुषः पराभवो रतेः क्षयो वाच्छ्रुतिचक्षुषां ग्रहः ।श्रमस्य योनिर् बल्वीर्ययोर् वधो जरासमो नास्ति शरीरिणां रिपुः ॥ ३३ ॥

Segmented

स्मृतेः प्रमोषो वपुषः पराभवो रतेः क्षयो वाच्-श्रुति-चक्षुषाम् ग्रहः श्रमस्य योनिः बल-वीर्ययोः वधः जरा-समः ना अस्ति शरीरिणाम् रिपुः

Analysis

Word Lemma Parse
स्मृतेः स्मृति pos=n,g=f,c=6,n=s
प्रमोषो प्रमोष pos=n,g=m,c=1,n=s
वपुषः वपुस् pos=n,g=n,c=6,n=s
पराभवो पराभव pos=n,g=m,c=1,n=s
रतेः रति pos=n,g=f,c=6,n=s
क्षयो क्षय pos=n,g=m,c=1,n=s
वाच् वाच् pos=n,comp=y
श्रुति श्रुति pos=n,comp=y
चक्षुषाम् चक्षुस् pos=n,g=n,c=6,n=p
ग्रहः ग्रह pos=n,g=m,c=1,n=s
श्रमस्य श्रम pos=n,g=m,c=6,n=s
योनिः योनि pos=n,g=f,c=1,n=s
बल बल pos=n,comp=y
वीर्ययोः वीर्य pos=n,g=n,c=6,n=d
वधः वध pos=n,g=m,c=1,n=s
जरा जरा pos=n,comp=y
समः सम pos=n,g=m,c=1,n=s
ना pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
शरीरिणाम् शरीरिन् pos=n,g=m,c=6,n=p
रिपुः रिपु pos=n,g=m,c=1,n=s