Original

यथा हि नृभ्यां करपत्त्रम् ईरितं समुच्छ्रितं दारु भिनत्त्य् अनेकधा ।तथोच्छ्रितां पातयति प्रजाम् इमाम् अहर्निशाभ्याम् उपसंहिता जरा ॥ ३२ ॥

Segmented

यथा हि नृभ्याम् कर-पत्रम् ईरितम् समुच्छ्रितम् दारु भिनत्ति अनेकधा तथा उच्छ्रिताम् पातयति प्रजाम् इमाम् अहः-निशाभ्याम् उपसंहिता जरा

Analysis

Word Lemma Parse
यथा यथा pos=i
हि हि pos=i
नृभ्याम् नृ pos=n,g=m,c=3,n=d
कर कर pos=n,comp=y
पत्रम् पत्त्र pos=n,g=n,c=1,n=s
ईरितम् ईरय् pos=va,g=n,c=1,n=s,f=part
समुच्छ्रितम् समुच्छ्रि pos=va,g=n,c=1,n=s,f=part
दारु दारु pos=n,g=n,c=1,n=s
भिनत्ति भिद् pos=v,p=3,n=s,l=lat
अनेकधा अनेकधा pos=i
तथा तथा pos=i
उच्छ्रिताम् उच्छ्रि pos=va,g=f,c=2,n=s,f=part
पातयति पातय् pos=v,p=3,n=s,l=lat
प्रजाम् प्रजा pos=n,g=f,c=2,n=s
इमाम् इदम् pos=n,g=f,c=2,n=s
अहः अहर् pos=n,comp=y
निशाभ्याम् निशा pos=n,g=f,c=3,n=d
उपसंहिता उपसंधा pos=va,g=f,c=1,n=s,f=part
जरा जरा pos=n,g=f,c=1,n=s