Original

यथेक्षुर् अत्यन्तरसप्रपीडितो भुवि प्रविद्धो दहनाय शुष्यते ।तथा जरायन्त्रनिईडिता तनुर् निपीतसारा मरणाय तिष्ठति ॥ ३१ ॥

Segmented

यथा इक्षुः अत्यन्त-रस-प्रपीडितः भुवि प्रविद्धो दहनाय शुष्यते तथा जरा-यन्त्र-निपीडिता तनुः निपीत-सारा मरणाय तिष्ठति

Analysis

Word Lemma Parse
यथा यथा pos=i
इक्षुः इक्षु pos=n,g=m,c=1,n=s
अत्यन्त अत्यन्त pos=a,comp=y
रस रस pos=n,comp=y
प्रपीडितः प्रपीडय् pos=va,g=m,c=1,n=s,f=part
भुवि भू pos=n,g=f,c=7,n=s
प्रविद्धो प्रव्यध् pos=va,g=m,c=1,n=s,f=part
दहनाय दहन pos=n,g=n,c=4,n=s
शुष्यते शुष् pos=v,p=3,n=s,l=lat
तथा तथा pos=i
जरा जरा pos=n,comp=y
यन्त्र यन्त्र pos=n,comp=y
निपीडिता निपीडय् pos=va,g=f,c=1,n=s,f=part
तनुः तनु pos=n,g=f,c=1,n=s
निपीत निपा pos=va,comp=y,f=part
सारा सार pos=n,g=f,c=1,n=s
मरणाय मरण pos=n,g=n,c=4,n=s
तिष्ठति स्था pos=v,p=3,n=s,l=lat