Original

निषेव्य पानं मदनीयम् उत्तमं निशाविवासेषु चिराद् विमाद्यति ।नरस् तु मत्तो बलरूपयौवनैर् न कश् चिद् अप्राप्य जरां विमाद्यति ॥ ३० ॥

Segmented

निषेव्य पानम् मदनीयम् उत्तमम् निशा-विवासेषु चिराद् विमाद्यति नरः तु मत्तो बल-रूप-यौवनैः न कश्चिद् अ प्राप्य जराम् विमाद्यति

Analysis

Word Lemma Parse
निषेव्य निषेव् pos=vi
पानम् पान pos=n,g=n,c=2,n=s
मदनीयम् मद् pos=va,g=n,c=2,n=s,f=krtya
उत्तमम् उत्तम pos=a,g=n,c=2,n=s
निशा निशा pos=n,comp=y
विवासेषु विवास pos=n,g=m,c=7,n=p
चिराद् चिरात् pos=i
विमाद्यति विमद् pos=v,p=3,n=s,l=lat
नरः नर pos=n,g=m,c=1,n=s
तु तु pos=i
मत्तो मद् pos=n,g=,c=5,n=s
बल बल pos=n,comp=y
रूप रूप pos=n,comp=y
यौवनैः यौवन pos=n,g=n,c=3,n=p
pos=i
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
pos=i
प्राप्य प्राप् pos=vi
जराम् जरा pos=n,g=f,c=2,n=s
विमाद्यति विमद् pos=v,p=3,n=s,l=lat