Original

न चात्र चित्रं यदि रागपाप्मना मनोऽभिभूयेत तमोवृतामनः ।नरस्य पाप्मा हि तदा निवर्तते यदा भवत्य् अन्तगतं तमस् तनु ॥ ३ ॥

Segmented

न च अत्र चित्रम् यदि राग-पाप्मना मनो ऽभिभूयेत तमः-वृत-आत्मनः नरस्य पाप्मा हि तदा निवर्तते यदा भवति अन्त-गतम् तमः तनु

Analysis

Word Lemma Parse
pos=i
pos=i
अत्र अत्र pos=i
चित्रम् चित्र pos=a,g=n,c=1,n=s
यदि यदि pos=i
राग राग pos=n,comp=y
पाप्मना पाप्मन् pos=n,g=m,c=3,n=s
मनो मनस् pos=n,g=n,c=1,n=s
ऽभिभूयेत अभिभू pos=v,p=3,n=s,l=vidhilin
तमः तमस् pos=n,comp=y
वृत वृ pos=va,comp=y,f=part
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
नरस्य नर pos=n,g=m,c=6,n=s
पाप्मा पाप्मन् pos=n,g=m,c=1,n=s
हि हि pos=i
तदा तदा pos=i
निवर्तते निवृत् pos=v,p=3,n=s,l=lat
यदा यदा pos=i
भवति भू pos=v,p=3,n=s,l=lat
अन्त अन्त pos=n,comp=y
गतम् गम् pos=va,g=n,c=1,n=s,f=part
तमः तमस् pos=n,g=n,c=1,n=s
तनु तनु pos=a,g=n,c=1,n=s