Original

विवर्णितश्मश्रु वलीविकुञ्चितं विशीर्णदन्तं शिथिलभ्रु निष्प्रभम् ।यदा मुखं द्रक्ष्यसि जर्जरं तदा जराभिभूतो विमदो भविष्यसि ॥ २९ ॥

Segmented

विवर्णित-श्मश्रु वली-विकुञ्चितम् विशीर्ण-दन्तम् शिथिल-भ्रु निष्प्रभम् यदा मुखम् द्रक्ष्यसि जर्जरम् तदा जरा-अभिभूतः विमदो भविष्यसि

Analysis

Word Lemma Parse
विवर्णित विवर्णित pos=a,comp=y
श्मश्रु श्मश्रु pos=n,g=n,c=2,n=s
वली वली pos=n,comp=y
विकुञ्चितम् विकुञ्चय् pos=va,g=n,c=2,n=s,f=part
विशीर्ण विशृ pos=va,comp=y,f=part
दन्तम् दन्त pos=n,g=n,c=2,n=s
शिथिल शिथिल pos=a,comp=y
भ्रु भ्रू pos=n,g=n,c=2,n=s
निष्प्रभम् निष्प्रभ pos=a,g=n,c=2,n=s
यदा यदा pos=i
मुखम् मुख pos=n,g=n,c=2,n=s
द्रक्ष्यसि दृश् pos=v,p=2,n=s,l=lrt
जर्जरम् जर्जर pos=a,g=n,c=2,n=s
तदा तदा pos=i
जरा जरा pos=n,comp=y
अभिभूतः अभिभू pos=va,g=m,c=1,n=s,f=part
विमदो विमद pos=a,g=m,c=1,n=s
भविष्यसि भू pos=v,p=2,n=s,l=lrt