Original

ऋतुर् व्यतीतः परिवर्तते पुनः क्षयङ् प्रयातः पुनर् एति चन्द्रमाः ।गतं गतं नैव तु संनिवर्तते जलं नदीनां च नृणां च यौवनम् ॥ २८ ॥

Segmented

ऋतुः व्यतीतः परिवर्तते पुनः क्षयम् प्रयातः पुनः एति चन्द्रमाः गतम् गतम् ना एव तु संनिवर्तते जलम् नदीनाम् च नृणाम् च यौवनम्

Analysis

Word Lemma Parse
ऋतुः ऋतु pos=n,g=m,c=1,n=s
व्यतीतः व्यती pos=va,g=m,c=1,n=s,f=part
परिवर्तते परिवृत् pos=v,p=3,n=s,l=lat
पुनः पुनर् pos=i
क्षयम् क्षय pos=n,g=m,c=2,n=s
प्रयातः प्रया pos=va,g=m,c=1,n=s,f=part
पुनः पुनर् pos=i
एति pos=v,p=3,n=s,l=lat
चन्द्रमाः चन्द्रमस् pos=n,g=m,c=1,n=s
गतम् गम् pos=va,g=n,c=1,n=s,f=part
गतम् गम् pos=va,g=n,c=1,n=s,f=part
ना pos=i
एव एव pos=i
तु तु pos=i
संनिवर्तते संनिवृत् pos=v,p=3,n=s,l=lat
जलम् जल pos=n,g=n,c=1,n=s
नदीनाम् नदी pos=n,g=f,c=6,n=p
pos=i
नृणाम् नृ pos=n,g=m,c=6,n=p
pos=i
यौवनम् यौवन pos=n,g=n,c=1,n=s