Original

नवं वयश् चात्मगतं निशाम्य यद् गृहोन्मुखं ते विषयाप्तये मनः ।नियच्छ तच् छैलनदीरयोपमं द्रुतं हि गच्छत्य् अन्विरति यौवनम् ॥ २७ ॥

Segmented

नवम् वयः च आत्म-गतम् निशाम्य यत् गृह-उन्मुखम् ते विषय-आप्तये मनः नियच्छ तत् शैल-नदी-रय-उपमम् द्रुतम् हि गच्छति अनिवर्ति यौवनम्

Analysis

Word Lemma Parse
नवम् नव pos=a,g=n,c=2,n=s
वयः वयस् pos=n,g=n,c=2,n=s
pos=i
आत्म आत्मन् pos=n,comp=y
गतम् गम् pos=va,g=n,c=2,n=s,f=part
निशाम्य निशामय् pos=vi
यत् यद् pos=n,g=n,c=1,n=s
गृह गृह pos=n,comp=y
उन्मुखम् उन्मुख pos=a,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
विषय विषय pos=n,comp=y
आप्तये आप्ति pos=n,g=f,c=4,n=s
मनः मनस् pos=n,g=n,c=1,n=s
नियच्छ नियम् pos=v,p=2,n=s,l=lot
तत् तद् pos=n,g=n,c=2,n=s
शैल शैल pos=n,comp=y
नदी नदी pos=n,comp=y
रय रय pos=n,comp=y
उपमम् उपम pos=a,g=n,c=2,n=s
द्रुतम् द्रुतम् pos=i
हि हि pos=i
गच्छति गम् pos=v,p=3,n=s,l=lat
अनिवर्ति अनिवर्तिन् pos=a,g=n,c=1,n=s
यौवनम् यौवन pos=n,g=n,c=1,n=s