Original

यदि प्रतीपं वृणुयान् न वाससा न शौचकाले यदि संस्पृशेद् अपः ।मृजाविशेषं यदि नाददीत वा वपुर् वपुष्मन् वद कीदृशं भवेत् ॥ २६ ॥

Segmented

यदि प्रतीपम् वृणुयात् न वाससा न शौच-काले यदि संस्पृशेत् अपः मृजा-विशेषम् यदि ना आददीत वा वपुः वपुष्मन् वद कीदृशम् भवेत्

Analysis

Word Lemma Parse
यदि यदि pos=i
प्रतीपम् प्रतीप pos=a,g=n,c=2,n=s
वृणुयात् वृ pos=v,p=3,n=s,l=vidhilin
pos=i
वाससा वासस् pos=n,g=n,c=3,n=s
pos=i
शौच शौच pos=n,comp=y
काले काल pos=n,g=m,c=7,n=s
यदि यदि pos=i
संस्पृशेत् संस्पृश् pos=v,p=3,n=s,l=vidhilin
अपः अप् pos=n,g=m,c=2,n=p
मृजा मृजा pos=n,comp=y
विशेषम् विशेष pos=n,g=m,c=2,n=s
यदि यदि pos=i
ना pos=i
आददीत आदा pos=v,p=3,n=s,l=vidhilin
वा वा pos=i
वपुः वपुस् pos=n,g=n,c=1,n=s
वपुष्मन् वपुष्मत् pos=a,g=m,c=8,n=s
वद वद् pos=v,p=2,n=s,l=lot
कीदृशम् कीदृश pos=a,g=n,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin