Original

अहं वपुष्मान् इति यच् च मन्यसे विचक्षणं नैतद् इदं च गृह्यताम् ।क्व तद् वपुः सा च वपुष्मती तनुर् गदस्य साम्यस्य च सारणस्य च ॥ २४ ॥

Segmented

अहम् वपुष्मान् इति यत् च मन्यसे विचक्षणम् न एतत् इदम् च गृह्यताम् क्व तत् वपुः सा च वपुष्मती तनुः गदस्य शाम्बस्य च सारणस्य च

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
वपुष्मान् वपुष्मत् pos=a,g=m,c=1,n=s
इति इति pos=i
यत् यत् pos=i
pos=i
मन्यसे मन् pos=v,p=2,n=s,l=lat
विचक्षणम् विचक्षण pos=a,g=n,c=1,n=s
pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
pos=i
गृह्यताम् ग्रह् pos=v,p=3,n=s,l=lot
क्व क्व pos=i
तत् तद् pos=n,g=n,c=1,n=s
वपुः वपुस् pos=n,g=n,c=1,n=s
सा तद् pos=n,g=f,c=1,n=s
pos=i
वपुष्मती वपुष्मत् pos=a,g=f,c=1,n=s
तनुः तनु pos=n,g=f,c=1,n=s
गदस्य गद pos=n,g=m,c=6,n=s
शाम्बस्य शाम्ब pos=n,g=m,c=6,n=s
pos=i
सारणस्य सारण pos=n,g=m,c=6,n=s
pos=i