Original

तथा हि वीराः पुरुषा न ते मता जयन्ति ये साश्वरथद्विपानरीन् ।यथा मता वीरतरा मनीषिणो जयन्ति लोलानि षडिन्द्रियाणि ये ॥ २३ ॥

Segmented

तथा हि वीराः पुरुषा न ते मता जयन्ति ये स अश्व-रथ-द्विपान् अरीन् यथा मता वीरतरा मनीषिणो जयन्ति लोलानि षड् इन्द्रियाणि ये

Analysis

Word Lemma Parse
तथा तथा pos=i
हि हि pos=i
वीराः वीर pos=n,g=m,c=1,n=p
पुरुषा पुरुष pos=n,g=m,c=1,n=p
pos=i
ते तद् pos=n,g=m,c=1,n=p
मता मन् pos=va,g=m,c=1,n=p,f=part
जयन्ति जि pos=v,p=3,n=p,l=lat
ये यद् pos=n,g=m,c=1,n=p
pos=i
अश्व अश्व pos=n,comp=y
रथ रथ pos=n,comp=y
द्विपान् द्विप pos=n,g=m,c=2,n=p
अरीन् अरि pos=n,g=m,c=2,n=p
यथा यथा pos=i
मता मन् pos=va,g=m,c=1,n=p,f=part
वीरतरा वीरतर pos=a,g=m,c=1,n=p
मनीषिणो मनीषिन् pos=a,g=m,c=1,n=p
जयन्ति जि pos=v,p=3,n=p,l=lat
लोलानि लोल pos=a,g=n,c=2,n=p
षड् षष् pos=n,g=n,c=2,n=p
इन्द्रियाणि इन्द्रिय pos=n,g=n,c=2,n=p
ये यद् pos=n,g=m,c=1,n=p