Original

बलं महद् वा यदि वा न मन्यसे कुरुष्व युद्धं सह तावद् इन्द्रियैः ।जयश् च तेऽत्रास्ति महच् च ते बलं पराजयश् चेद् वितथं च ते बलम् ॥ २२ ॥

Segmented

बलम् महद् यदि वा न मन्यसे कुरुष्व युद्धम् सह तावत् इन्द्रियैः जयः च ते अत्रा अस्ति महत् च ते बलम् पराजयः चेद् वितथम् च ते बलम्

Analysis

Word Lemma Parse
बलम् बल pos=n,g=n,c=2,n=s
महद् महत् pos=a,g=n,c=2,n=s
यदि यदि pos=i
वा वा pos=i
pos=i
मन्यसे मन् pos=v,p=2,n=s,l=lat
कुरुष्व कृ pos=v,p=2,n=s,l=lot
युद्धम् युद्ध pos=n,g=n,c=2,n=s
सह सह pos=i
तावत् तावत् pos=i
इन्द्रियैः इन्द्रिय pos=n,g=n,c=3,n=p
जयः जय pos=n,g=m,c=1,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s
अत्रा अत्र pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
महत् महत् pos=a,g=n,c=1,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s
बलम् बल pos=n,g=n,c=1,n=s
पराजयः पराजय pos=n,g=m,c=1,n=s
चेद् चेद् pos=i
वितथम् वितथ pos=a,g=n,c=1,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s
बलम् बल pos=n,g=n,c=1,n=s