Original

अतो विदित्वा बल्वीर्यमानिनां बलान्वितानाम् अवमर्दितं बलम् ।जगज् जरामृत्युवशं विचारयन् बलेऽभिमानं न विधातुम् अर्हसि ॥ २१ ॥

Segmented

अतो विदित्वा बल-वीर्य-मानिनाम् बल-अन्वितानाम् अवमर्दितम् बलम् जगत् जरा-मृत्यु-वशम् विचारयन् बले ऽभिमानम् न विधातुम् अर्हसि

Analysis

Word Lemma Parse
अतो अतस् pos=i
विदित्वा विद् pos=vi
बल बल pos=n,comp=y
वीर्य वीर्य pos=n,comp=y
मानिनाम् मानिन् pos=a,g=m,c=6,n=p
बल बल pos=n,comp=y
अन्वितानाम् अन्वित pos=a,g=m,c=6,n=p
अवमर्दितम् अवमर्दय् pos=va,g=n,c=2,n=s,f=part
बलम् बल pos=n,g=n,c=2,n=s
जगत् जगन्त् pos=n,g=n,c=2,n=s
जरा जरा pos=n,comp=y
मृत्यु मृत्यु pos=n,comp=y
वशम् वश pos=n,g=n,c=2,n=s
विचारयन् विचारय् pos=va,g=m,c=1,n=s,f=part
बले बल pos=n,g=n,c=7,n=s
ऽभिमानम् अभिमान pos=n,g=m,c=2,n=s
pos=i
विधातुम् विधा pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat