Original

बलं कुरूणां क्व च तत् तदाभवद् युधि ज्वलित्वा तरसौजसा च ये ।समित्सम्मिधा ज्वलना इवाध्वरे हतासवो भस्मनि पर्यवस्थिताः ॥ २० ॥

Segmented

बलम् कुरूणाम् क्व च तत् तदा भवत् युधि ज्वलित्वा तरसा ओजसा च ये समिध्-समिद्धाः ज्वलना इव अध्वरे हत-असवः भस्मनि पर्यवस्थिताः

Analysis

Word Lemma Parse
बलम् बल pos=n,g=n,c=1,n=s
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
क्व क्व pos=i
pos=i
तत् तद् pos=n,g=n,c=1,n=s
तदा तदा pos=i
भवत् भू pos=v,p=3,n=s,l=lan
युधि युध् pos=n,g=f,c=7,n=s
ज्वलित्वा ज्वल् pos=vi
तरसा तरस् pos=n,g=n,c=3,n=s
ओजसा ओजस् pos=n,g=n,c=3,n=s
pos=i
ये यद् pos=n,g=m,c=1,n=p
समिध् समिध् pos=n,comp=y
समिद्धाः समिन्ध् pos=va,g=m,c=1,n=p,f=part
ज्वलना ज्वलन pos=n,g=m,c=1,n=p
इव इव pos=i
अध्वरे अध्वर pos=n,g=m,c=7,n=s
हत हन् pos=va,comp=y,f=part
असवः असु pos=n,g=m,c=1,n=p
भस्मनि भस्मन् pos=n,g=n,c=7,n=s
पर्यवस्थिताः पर्यवस्था pos=va,g=m,c=1,n=p,f=part