Original

यथा हि वैद्यस्य चिकीर्षतः शिवं वचो न गृह्नाति मुमूर्षुर् आतुरः ।तथैव मत्तो बलरूपयौवनैर् हितं न जग्राध स तस्य तद्वचः ॥ २ ॥

Segmented

यथा हि वैद्यस्य चिकीर्षतः शिवम् वचो न गृह्णाति मुमूर्षुः आतुरः तथा एव मत्तो बल-रूप-यौवनैः हितम् न जग्राह स तस्य तत् वचः

Analysis

Word Lemma Parse
यथा यथा pos=i
हि हि pos=i
वैद्यस्य वैद्य pos=n,g=m,c=6,n=s
चिकीर्षतः चिकीर्ष् pos=va,g=m,c=6,n=s,f=part
शिवम् शिव pos=n,g=n,c=2,n=s
वचो वचस् pos=n,g=n,c=2,n=s
pos=i
गृह्णाति ग्रह् pos=v,p=3,n=s,l=lat
मुमूर्षुः मुमूर्षु pos=a,g=m,c=1,n=s
आतुरः आतुर pos=a,g=m,c=1,n=s
तथा तथा pos=i
एव एव pos=i
मत्तो मद् pos=va,g=m,c=1,n=s,f=part
बल बल pos=n,comp=y
रूप रूप pos=n,comp=y
यौवनैः यौवन pos=n,g=n,c=3,n=p
हितम् हित pos=a,g=n,c=2,n=s
pos=i
जग्राह ग्रह् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
तत् तद् pos=n,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s