Original

दितेः सुतस्यामररोषकारिणश् चमूरुचेर् वा नमुचेः क्व तद्बलम् ।यम् आहवे क्रुद्धम् इवान्तकं स्थितं जघान फेनावयवेन वासवः ॥ १९ ॥

Segmented

दितेः सुतस्य अमर-रोष-कारिणः चमू-रुचेः वा नमुचेः क्व तद् बलम् यम-आहवे क्रुद्धम् इव अन्तकम् स्थितम् जघान फेन-अवयवेन वासवः

Analysis

Word Lemma Parse
दितेः दिति pos=n,g=f,c=6,n=s
सुतस्य सुत pos=n,g=m,c=6,n=s
अमर अमर pos=n,comp=y
रोष रोष pos=n,comp=y
कारिणः कारिन् pos=a,g=m,c=6,n=s
चमू चमू pos=n,comp=y
रुचेः रुचि pos=n,g=m,c=6,n=s
वा वा pos=i
नमुचेः नमुचि pos=n,g=m,c=6,n=s
क्व क्व pos=i
तद् तद् pos=n,g=n,c=1,n=s
बलम् बल pos=n,g=n,c=1,n=s
यम यम pos=n,comp=y
आहवे आहव pos=n,g=m,c=7,n=s
क्रुद्धम् क्रुध् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
अन्तकम् अन्तक pos=n,g=m,c=2,n=s
स्थितम् स्था pos=va,g=m,c=2,n=s,f=part
जघान हन् pos=v,p=3,n=s,l=lit
फेन फेन pos=n,comp=y
अवयवेन अवयव pos=n,g=m,c=3,n=s
वासवः वासव pos=n,g=m,c=1,n=s