Original

क्व तद्बलं कंसविकर्षिणो हरेस् तुरङ्गराजस्य पुटावभेदिनः ।यम् एकबाणेन निजघिन्वान् जराः क्रमागता रूपम् इवोत्तमं जरा ॥ १८ ॥

Segmented

क्व तद् बलम् कंस-विकर्षिणः हरेः तुरङ्ग-राजस्य पुट-अवभेदिनः यम् एक-बाणेन निजघ्निवान् जराः क्रम-आगता रूपम् इव उत्तमम् जरा

Analysis

Word Lemma Parse
क्व क्व pos=i
तद् तद् pos=n,g=n,c=1,n=s
बलम् बल pos=n,g=n,c=1,n=s
कंस कंस pos=n,comp=y
विकर्षिणः विकर्षिन् pos=a,g=m,c=6,n=s
हरेः हरि pos=n,g=m,c=6,n=s
तुरङ्ग तुरंग pos=n,comp=y
राजस्य राज pos=n,g=m,c=6,n=s
पुट पुट pos=n,comp=y
अवभेदिनः अवभेदिन् pos=a,g=m,c=6,n=s
यम् यद् pos=n,g=m,c=2,n=s
एक एक pos=n,comp=y
बाणेन बाण pos=n,g=m,c=3,n=s
निजघ्निवान् निहन् pos=va,g=m,c=1,n=s,f=part
जराः जरस् pos=n,g=m,c=1,n=s
क्रम क्रम pos=n,comp=y
आगता आगम् pos=va,g=f,c=1,n=s,f=part
रूपम् रूप pos=n,g=n,c=2,n=s
इव इव pos=i
उत्तमम् उत्तम pos=a,g=n,c=2,n=s
जरा जरा pos=n,g=f,c=1,n=s