Original

क्व कार्तवीर्यस्य बलाभिमानिनः स्हस्रबाहोर् बलम् अर्जुनस्य तत् ।चकर्त बाहून् युधि यस्य भार्गवो महान्ति शृङ्गाण्य् अशनिर् गिरेर् इव ॥ १७ ॥

Segmented

क्व कार्तवीर्यस्य बल-अभिमानिनः सहस्र-बाहोः बलम् अर्जुनस्य तत् चकर्त बाहून् युधि यस्य भार्गवः महान्ति शृङ्गाणि अशनिः गिरेः इव

Analysis

Word Lemma Parse
क्व क्व pos=i
कार्तवीर्यस्य कार्तवीर्य pos=n,g=m,c=6,n=s
बल बल pos=n,comp=y
अभिमानिनः अभिमानिन् pos=a,g=m,c=6,n=s
सहस्र सहस्र pos=n,comp=y
बाहोः बाहु pos=n,g=m,c=6,n=s
बलम् बल pos=n,g=n,c=1,n=s
अर्जुनस्य अर्जुन pos=n,g=m,c=6,n=s
तत् तद् pos=n,g=n,c=1,n=s
चकर्त कृत् pos=v,p=3,n=s,l=lit
बाहून् बाहु pos=n,g=m,c=2,n=p
युधि युध् pos=n,g=f,c=7,n=s
यस्य यद् pos=n,g=m,c=6,n=s
भार्गवः भार्गव pos=n,g=m,c=1,n=s
महान्ति महत् pos=a,g=n,c=2,n=p
शृङ्गाणि शृङ्ग pos=n,g=n,c=2,n=p
अशनिः अशनि pos=n,g=m,c=1,n=s
गिरेः गिरि pos=n,g=m,c=6,n=s
इव इव pos=i