Original

यदा हिमार्तो ज्वलनं निषेवते हिमं निदाघाभिहतोऽभिकाङ्क्षति ।क्षुधानिव्तोऽन्नं सलिलं तृषान्वितो बलं कुतः किं च कथं च कस्य च ॥ १५ ॥

Segmented

यदा हिम-आर्तः ज्वलनम् निषेवते हिमम् निदाघ-अभिहतः ऽभिकाङ्क्षति क्षुधा-अन्वितः ऽन्नम् सलिलम् तृषा-अन्वितः बलम् कुतः किम् च कथम् च कस्य च

Analysis

Word Lemma Parse
यदा यदा pos=i
हिम हिम pos=n,comp=y
आर्तः आर्त pos=a,g=m,c=1,n=s
ज्वलनम् ज्वलन pos=n,g=m,c=2,n=s
निषेवते निषेव् pos=v,p=3,n=s,l=lat
हिमम् हिम pos=n,g=n,c=2,n=s
निदाघ निदाघ pos=n,comp=y
अभिहतः अभिहन् pos=va,g=m,c=1,n=s,f=part
ऽभिकाङ्क्षति अभिकाङ्क्ष् pos=v,p=3,n=s,l=lat
क्षुधा क्षुधा pos=n,comp=y
अन्वितः अन्वित pos=a,g=m,c=1,n=s
ऽन्नम् अन्न pos=n,g=n,c=2,n=s
सलिलम् सलिल pos=n,g=n,c=2,n=s
तृषा तृषा pos=n,comp=y
अन्वितः अन्वित pos=a,g=m,c=1,n=s
बलम् बल pos=n,g=n,c=1,n=s
कुतः कुतस् pos=i
किम् pos=n,g=n,c=1,n=s
pos=i
कथम् कथम् pos=i
pos=i
कस्य pos=n,g=m,c=6,n=s
pos=i