Original

इदं हि शय्यासनपानभोजनैर् गुणैः शरिरं चिरम् अप्य् अवेक्षितम् ।न मर्षयत्य् एकम् अपि व्य्तिक्रमं यतो महाशिविषवत् प्रकुप्यति ॥ १४ ॥

Segmented

इदम् हि शय्या-आसन-पान-भोजनैः गुणैः शरीरम् चिरम् अपि अवेक्षितम् न मर्षयति एकम् अपि व्यतिक्रमम् यतो महा-आशीविष-वत् प्रकुप्यति

Analysis

Word Lemma Parse
इदम् इदम् pos=n,g=n,c=1,n=s
हि हि pos=i
शय्या शय्या pos=n,comp=y
आसन आसन pos=n,comp=y
पान पान pos=n,comp=y
भोजनैः भोजन pos=n,g=n,c=3,n=p
गुणैः गुण pos=n,g=m,c=3,n=p
शरीरम् शरीर pos=n,g=n,c=1,n=s
चिरम् चिरम् pos=i
अपि अपि pos=i
अवेक्षितम् अवेक्ष् pos=va,g=n,c=1,n=s,f=part
pos=i
मर्षयति मर्षय् pos=v,p=3,n=s,l=lat
एकम् एक pos=n,g=m,c=2,n=s
अपि अपि pos=i
व्यतिक्रमम् व्यतिक्रम pos=n,g=m,c=2,n=s
यतो यतस् pos=i
महा महत् pos=a,comp=y
आशीविष आशीविष pos=n,comp=y
वत् वत् pos=i
प्रकुप्यति प्रकुप् pos=v,p=3,n=s,l=lat