Original

प्रायन्ति मन्त्रैः प्रशमं भुजङ्गमा न मन्त्रसाध्यास् तु भवन्ति धातवः ।क्व चिच् च किं चिच् च दशन्ति पन्नगाः सदा च सर्वं च तुदन्ति धातवः ॥ १३ ॥

Segmented

प्रयान्ति मन्त्रैः प्रशमम् भुजङ्गमा न मन्त्र-साध्यः तु भवन्ति धातवः क्वचिद् च कंचिद् च दशन्ति पन्नगाः सदा च सर्वम् च तुदन्ति धातवः

Analysis

Word Lemma Parse
प्रयान्ति प्रया pos=v,p=3,n=p,l=lat
मन्त्रैः मन्त्र pos=n,g=m,c=3,n=p
प्रशमम् प्रशम pos=n,g=m,c=2,n=s
भुजङ्गमा भुजंगम pos=n,g=m,c=1,n=p
pos=i
मन्त्र मन्त्र pos=n,comp=y
साध्यः साधय् pos=va,g=m,c=1,n=s,f=krtya
तु तु pos=i
भवन्ति भू pos=v,p=3,n=p,l=lat
धातवः धातु pos=n,g=m,c=1,n=p
क्वचिद् क्वचिद् pos=i
pos=i
कंचिद् कश्चित् pos=n,g=m,c=2,n=s
pos=i
दशन्ति दंश् pos=v,p=3,n=p,l=lat
पन्नगाः पन्नग pos=n,g=m,c=1,n=p
सदा सदा pos=i
pos=i
सर्वम् सर्व pos=n,g=m,c=2,n=s
pos=i
तुदन्ति तुद् pos=v,p=3,n=p,l=lat
धातवः धातु pos=n,g=m,c=1,n=p