Original

यदाम्बुभूवाय्वनलाश् च धातवः सदा विरुद्धा विषमा इवोरगाः ।भवन्त्य् अनर्थाय शरीरम् आश्रिताः कथं बलं रोगविधो व्यवस्यसि ॥ १२ ॥

Segmented

यदा अम्बु-भू-वायु-अनलाः च धातवः सदा विरुद्धा विषमा इव उरगाः भवन्ति अनर्थाय शरीरम् आश्रिताः कथम् बलम् रोग-विधो व्यवस्यसि

Analysis

Word Lemma Parse
यदा यदा pos=i
अम्बु अम्बु pos=n,comp=y
भू भू pos=n,comp=y
वायु वायु pos=n,comp=y
अनलाः अनल pos=n,g=m,c=1,n=p
pos=i
धातवः धातु pos=n,g=m,c=1,n=p
सदा सदा pos=i
विरुद्धा विरुध् pos=va,g=m,c=1,n=p,f=part
विषमा विषम pos=a,g=m,c=1,n=p
इव इव pos=i
उरगाः उरग pos=n,g=m,c=1,n=p
भवन्ति भू pos=v,p=3,n=p,l=lat
अनर्थाय अनर्थ pos=n,g=m,c=4,n=s
शरीरम् शरीर pos=n,g=n,c=2,n=s
आश्रिताः आश्रि pos=va,g=m,c=1,n=p,f=part
कथम् कथम् pos=i
बलम् बल pos=n,g=n,c=2,n=s
रोग रोग pos=n,comp=y
विधो विधु pos=a,g=m,c=8,n=s
व्यवस्यसि व्यवसा pos=v,p=2,n=s,l=lat