Original

शरिरम् आमाद् अपि मृन्मयम् आमम् आश्रितो नरस् तितीर्षेत् क्षुभितं महार्णवम् ।चित्रं हि तिष्ठेद् विधिवद्धृतो घटाद् इदं नु निःसारत्मं मतं मम ॥ ११ ॥

Segmented

शरीरम् आमात् अपि मृद्-मयात् घटात् इदम् तु निःसारतमम् मतम् मम चिरम् हि तिष्ठेद् विधिवद् धृतो घटः समुच्छ्रयो ऽयम् सु धृतः ऽपि भिद्यते

Analysis

Word Lemma Parse
शरीरम् शरीर pos=n,g=n,c=1,n=s
आमात् आम pos=a,g=m,c=5,n=s
अपि अपि pos=i
मृद् मृद् pos=n,comp=y
मयात् मय pos=a,g=m,c=5,n=s
घटात् घट pos=n,g=m,c=5,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
तु तु pos=i
निःसारतमम् निःसारतम pos=a,g=n,c=1,n=s
मतम् मन् pos=va,g=n,c=1,n=s,f=part
मम मद् pos=n,g=,c=6,n=s
चिरम् चिरम् pos=i
हि हि pos=i
तिष्ठेद् स्था pos=v,p=3,n=s,l=vidhilin
विधिवद् विधिवत् pos=i
धृतो धृ pos=va,g=m,c=1,n=s,f=part
घटः घट pos=n,g=m,c=1,n=s
समुच्छ्रयो समुच्छ्रय pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
सु सु pos=i
धृतः धृ pos=va,g=m,c=1,n=s,f=part
ऽपि अपि pos=i
भिद्यते भिद् pos=v,p=3,n=s,l=lat