Original

अथैवम् उक्तोऽपि स तेन भिषुणा जगाम नैवोपशमं प्रियां प्रति ।तथा हि ताम् एव तदा स चिन्तयन् न तस्य शुश्राव विसंज्ञवद् वचः ॥ १ ॥

Segmented

अथ एवम् उक्तः ऽपि स तेन भिक्षुणा जगाम न एव उपशमम् प्रियाम् प्रति तथा हि ताम् एव तदा स चिन्तयन् न तस्य शुश्राव विसंज्ञ-वत् वचः

Analysis

Word Lemma Parse
अथ अथ pos=i
एवम् एवम् pos=i
उक्तः वच् pos=va,g=m,c=1,n=s,f=part
ऽपि अपि pos=i
तद् pos=n,g=m,c=1,n=s
तेन तद् pos=n,g=m,c=3,n=s
भिक्षुणा भिक्षु pos=n,g=m,c=3,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
pos=i
एव एव pos=i
उपशमम् उपशम pos=n,g=m,c=2,n=s
प्रियाम् प्रिया pos=n,g=f,c=2,n=s
प्रति प्रति pos=i
तथा तथा pos=i
हि हि pos=i
ताम् तद् pos=n,g=f,c=2,n=s
एव एव pos=i
तदा तदा pos=i
तद् pos=n,g=m,c=1,n=s
चिन्तयन् चिन्तय् pos=va,g=m,c=1,n=s,f=part
pos=i
तस्य तद् pos=n,g=m,c=6,n=s
शुश्राव श्रु pos=v,p=3,n=s,l=lit
विसंज्ञ विसंज्ञ pos=a,comp=y
वत् वत् pos=i
वचः वचस् pos=n,g=n,c=2,n=s