Original

अथ तत्र शुचौ लतागृहे कुसुमोद्गारिणि तौ निषेदतुः ।मृदुभिर् मृदुमारुतेरितैर् उपगूधाव् इव बालपल्लवैः ॥ ८ ॥

Segmented

अथ तत्र शुचौ लता-गृहे कुसुम-उद्गारिणि तौ निषेदतुः मृदुभिः मृदु-मारुत-ईरितैः उपगूढौ इव बाल-पल्लवैः

Analysis

Word Lemma Parse
अथ अथ pos=i
तत्र तत्र pos=i
शुचौ शुचि pos=a,g=m,c=7,n=s
लता लता pos=n,comp=y
गृहे गृह pos=n,g=m,c=7,n=s
कुसुम कुसुम pos=n,comp=y
उद्गारिणि उद्गारिन् pos=a,g=m,c=7,n=s
तौ तद् pos=n,g=m,c=1,n=d
निषेदतुः निषद् pos=v,p=3,n=d,l=lit
मृदुभिः मृदु pos=a,g=m,c=3,n=p
मृदु मृदु pos=a,comp=y
मारुत मारुत pos=n,comp=y
ईरितैः ईरय् pos=va,g=m,c=3,n=p,f=part
उपगूढौ उपगुह् pos=va,g=m,c=1,n=d,f=part
इव इव pos=i
बाल बाल pos=a,comp=y
पल्लवैः पल्लव pos=n,g=m,c=3,n=p