Original

इति तेन स चोदितस् तदा व्यवसायं प्रविवक्षुर् आत्मनः ।अवलम्ब्य करे करेण तं प्रविवक्षुर् आत्मनः ॥ ७ ॥

Segmented

इति तेन स चोदितः तदा व्यवसायम् प्रविवक्षुः आत्मनः अवलम्ब्य करे करेण तम् प्रविवेश अन्यतरत् वन-अन्तरम्

Analysis

Word Lemma Parse
इति इति pos=i
तेन तद् pos=n,g=m,c=3,n=s
तद् pos=n,g=m,c=1,n=s
चोदितः चोदय् pos=va,g=m,c=1,n=s,f=part
तदा तदा pos=i
व्यवसायम् व्यवसाय pos=n,g=m,c=2,n=s
प्रविवक्षुः प्रविवक्षु pos=a,g=m,c=1,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
अवलम्ब्य अवलम्ब् pos=vi
करे कर pos=n,g=m,c=7,n=s
करेण कर pos=n,g=m,c=3,n=s
तम् तद् pos=n,g=m,c=2,n=s
प्रविवेश प्रविश् pos=v,p=3,n=s,l=lit
अन्यतरत् अन्यतर pos=n,g=n,c=2,n=s
वन वन pos=n,comp=y
अन्तरम् अन्तर pos=n,g=n,c=2,n=s