Original

तद् विज्ञाय मनःशरीरनियतान् नारिषु दोषान् इमान् मत्वा कामसुखं नदीजलचलं क्लेशाय शोकाय च ।दृष्ट्वा दुर्बलम् आमपत्रसदृशं मृत्यूपसृष्टं जगन् निर्मोक्षाय कुरुष्व बुद्धिम् अतुलाम् उत्कण्ठितुं नार्हसि ॥ ६२ ॥

Segmented

तत् विज्ञाय मनः-शरीर-नियतान् नारीषु दोषान् इमान् मत्वा काम-सुखम् नदी-जल-चलम् क्लेशाय शोकाय च दृष्ट्वा दुर्बलम् आम-पात्र-सदृशम् मृत्यु-उपसृष्टम् जगत् निर्मोक्षाय कुरुष्व बुद्धिम् अतुलाम् उत्कण्ठितुम् ना अर्हसि

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
विज्ञाय विज्ञा pos=vi
मनः मनस् pos=n,comp=y
शरीर शरीर pos=n,comp=y
नियतान् नियम् pos=va,g=m,c=2,n=p,f=part
नारीषु नारी pos=n,g=f,c=7,n=p
दोषान् दोष pos=n,g=m,c=2,n=p
इमान् इदम् pos=n,g=m,c=2,n=p
मत्वा मन् pos=vi
काम काम pos=n,comp=y
सुखम् सुख pos=n,g=n,c=2,n=s
नदी नदी pos=n,comp=y
जल जल pos=n,comp=y
चलम् चल pos=a,g=n,c=2,n=s
क्लेशाय क्लेश pos=n,g=m,c=4,n=s
शोकाय शोक pos=n,g=m,c=4,n=s
pos=i
दृष्ट्वा दृश् pos=vi
दुर्बलम् दुर्बल pos=a,g=n,c=2,n=s
आम आम pos=a,comp=y
पात्र पात्र pos=n,comp=y
सदृशम् सदृश pos=a,g=n,c=2,n=s
मृत्यु मृत्यु pos=n,comp=y
उपसृष्टम् उपसृज् pos=va,g=n,c=2,n=s,f=part
जगत् जगन्त् pos=n,g=n,c=2,n=s
निर्मोक्षाय निर्मोक्ष pos=n,g=m,c=4,n=s
कुरुष्व कृ pos=v,p=2,n=s,l=lot
बुद्धिम् बुद्धि pos=n,g=f,c=2,n=s
अतुलाम् अतुल pos=a,g=f,c=2,n=s
उत्कण्ठितुम् उत्कण्ठ् pos=vi
ना pos=i
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat