Original

यथोल्का हस्तस्था दहति पवनप्रेरितशिखा यथा पादाक्रान्तो दशति भुजगः क्रोधरभसः ।यथा हन्ति व्याघ्रः शिशुर् अपि गृहीतो गृहगतः तथा स्त्रीसंसर्गो भुविधम् अनर्थाय भवति ॥ ६१ ॥

Segmented

यथा उल्का हस्त-स्था दहति पवन-प्रेरित-शिखा यथा पाद-आक्रान्तः दशति भुजगः क्रोध-रभसः यथा हन्ति व्याघ्रः शिशुः अपि गृहीतो गृह-गतः तथा स्त्री-संसर्गः बहुविधम् अनर्थाय भवति

Analysis

Word Lemma Parse
यथा यथा pos=i
उल्का उल्का pos=n,g=f,c=1,n=s
हस्त हस्त pos=n,comp=y
स्था स्थ pos=a,g=f,c=1,n=s
दहति दह् pos=v,p=3,n=s,l=lat
पवन पवन pos=n,comp=y
प्रेरित प्रेरय् pos=va,comp=y,f=part
शिखा शिखा pos=n,g=f,c=1,n=s
यथा यथा pos=i
पाद पाद pos=n,comp=y
आक्रान्तः आक्रम् pos=va,g=m,c=1,n=s,f=part
दशति दंश् pos=v,p=3,n=s,l=lat
भुजगः भुजग pos=n,g=m,c=1,n=s
क्रोध क्रोध pos=n,comp=y
रभसः रभस pos=a,g=m,c=1,n=s
यथा यथा pos=i
हन्ति हन् pos=v,p=3,n=s,l=lat
व्याघ्रः व्याघ्र pos=n,g=m,c=1,n=s
शिशुः शिशु pos=a,g=m,c=1,n=s
अपि अपि pos=i
गृहीतो ग्रह् pos=va,g=m,c=1,n=s,f=part
गृह गृह pos=n,comp=y
गतः गम् pos=va,g=m,c=1,n=s,f=part
तथा तथा pos=i
स्त्री स्त्री pos=n,comp=y
संसर्गः संसर्ग pos=n,g=m,c=1,n=s
बहुविधम् बहुविध pos=a,g=n,c=2,n=s
अनर्थाय अनर्थ pos=n,g=m,c=4,n=s
भवति भू pos=v,p=3,n=s,l=lat