Original

यथा स्वन्नं भुक्त्वा परमश्यनीयेऽपि शयितो वराहो निर्मुक्तः पुनर् अशुचि धावेत् परिचितम् ।तथा श्रेयः शृण्वन् प्रशमसुखम् आस्वाद्य गुणवद् वनं शान्तं हित्वा गृहम् अभिलषेत् कामतृषितः ॥ ६० ॥

Segmented

यथा सु अन्नम् भुक्त्वा परम-शयनीये ऽपि शयितो वराहो निर्मुक्तः पुनः अशुचि धावेत् परिचितम् तथा श्रेयः शृण्वन् प्रशम-सुखम् आस्वाद्य गुणवद् वनम् शान्तम् हित्वा गृहम् अभिलषेत् काम-तृषितः

Analysis

Word Lemma Parse
यथा यथा pos=i
सु सु pos=i
अन्नम् अन्न pos=n,g=n,c=2,n=s
भुक्त्वा भुज् pos=vi
परम परम pos=a,comp=y
शयनीये शयनीय pos=n,g=n,c=7,n=s
ऽपि अपि pos=i
शयितो शी pos=va,g=m,c=1,n=s,f=part
वराहो वराह pos=n,g=m,c=1,n=s
निर्मुक्तः निर्मुच् pos=va,g=m,c=1,n=s,f=part
पुनः पुनर् pos=i
अशुचि अशुचि pos=a,g=n,c=2,n=s
धावेत् धाव् pos=v,p=3,n=s,l=vidhilin
परिचितम् परिचि pos=va,g=n,c=2,n=s,f=part
तथा तथा pos=i
श्रेयः श्रेयस् pos=n,g=n,c=2,n=s
शृण्वन् श्रु pos=va,g=m,c=1,n=s,f=part
प्रशम प्रशम pos=n,comp=y
सुखम् सुख pos=n,g=n,c=2,n=s
आस्वाद्य आस्वादय् pos=vi
गुणवद् गुणवत् pos=a,g=n,c=2,n=s
वनम् वन pos=n,g=n,c=2,n=s
शान्तम् शम् pos=va,g=n,c=2,n=s,f=part
हित्वा हा pos=vi
गृहम् गृह pos=n,g=n,c=2,n=s
अभिलषेत् अभिलष् pos=v,p=3,n=s,l=vidhilin
काम काम pos=n,comp=y
तृषितः तृषित pos=a,g=m,c=1,n=s