Original

निखिलेन च सत्यम् उच्यतां यदि वाच्यं मयि सौम्य मन्यस्ते ।गतयो विविधा हि चेतसां बहुगुह्यानि मदाकुलानि च ॥ ६ ॥

Segmented

निखिलेन च सत्यम् उच्यताम् यदि वाच्यम् मयि सौम्य मन्यसे गतयो विविधा हि चेतसाम् बहु-गुह्यानि महा-कुलानि च

Analysis

Word Lemma Parse
निखिलेन निखिलेन pos=i
pos=i
सत्यम् सत्य pos=n,g=n,c=1,n=s
उच्यताम् वच् pos=v,p=3,n=s,l=lot
यदि यदि pos=i
वाच्यम् वच् pos=va,g=n,c=2,n=s,f=krtya
मयि मद् pos=n,g=,c=7,n=s
सौम्य सौम्य pos=a,g=m,c=8,n=s
मन्यसे मन् pos=v,p=2,n=s,l=lat
गतयो गति pos=n,g=f,c=1,n=p
विविधा विविध pos=a,g=f,c=1,n=p
हि हि pos=i
चेतसाम् चेतस् pos=n,g=n,c=6,n=p
बहु बहु pos=a,comp=y
गुह्यानि गुह्य pos=a,g=n,c=1,n=p
महा महत् pos=a,comp=y
कुलानि कुल pos=n,g=n,c=1,n=p
pos=i