Original

हास्यो यथा च परमाभरणाम्बरस्रग् भैक्षं चरन् धृतधनुश् चलचित्रमौलिः ।वैरूप्यम् अभ्युपगतः परैण्डभोजी हास्यस् तथा गृहसुखाभिमुखः सतृष्णः ॥ ५९ ॥

Segmented

हास्यो यथा च परम-आभरण-अम्बर-स्रज् भैक्षम् चरन् धृत-धनुः-चल-चित्र-मौलिः वैरूप्यम् अभ्युपगतः पर-पिण्ड-भोजी हास्यः तथा गृह-सुख-अभिमुखः स तृष्णः

Analysis

Word Lemma Parse
हास्यो हस् pos=va,g=m,c=1,n=s,f=krtya
यथा यथा pos=i
pos=i
परम परम pos=a,comp=y
आभरण आभरण pos=n,comp=y
अम्बर अम्बर pos=n,comp=y
स्रज् स्रज् pos=n,g=m,c=1,n=s
भैक्षम् भैक्ष pos=n,g=n,c=2,n=s
चरन् चर् pos=va,g=m,c=1,n=s,f=part
धृत धृ pos=va,comp=y,f=part
धनुः धनुस् pos=n,comp=y
चल चल pos=a,comp=y
चित्र चित्र pos=a,comp=y
मौलिः मौलि pos=n,g=m,c=1,n=s
वैरूप्यम् वैरूप्य pos=n,g=n,c=2,n=s
अभ्युपगतः अभ्युपगम् pos=va,g=m,c=1,n=s,f=part
पर पर pos=n,comp=y
पिण्ड पिण्ड pos=n,comp=y
भोजी भोजिन् pos=a,g=m,c=1,n=s
हास्यः हस् pos=va,g=m,c=1,n=s,f=krtya
तथा तथा pos=i
गृह गृह pos=n,comp=y
सुख सुख pos=n,comp=y
अभिमुखः अभिमुख pos=a,g=m,c=1,n=s
pos=i
तृष्णः तृष्णा pos=n,g=m,c=1,n=s