Original

बद्ध्वा यथा हि कवचं प्रगृहीतचापो निन्द्यो भवत्य् अपसृतः समराद् रथस्थः ।भैक्षाकम् अभ्युपगतः परिगृह्य लिङ्गं निन्द्यस् तथा भवति कामर्हृतेन्द्रियाश्वः ॥ ५८ ॥

Segmented

बद्ध्वा यथा हि कवचम् प्रगृहीत-चापः निन्द्यो भवति अपसृतः समराद् रथ-स्थः भैक्षाकम् अभ्युपगतः परिगृह्य लिङ्गम् निन्द्यः तथा भवति काम-हृत-इन्द्रिय-अश्वः

Analysis

Word Lemma Parse
बद्ध्वा बन्ध् pos=vi
यथा यथा pos=i
हि हि pos=i
कवचम् कवच pos=n,g=m,c=2,n=s
प्रगृहीत प्रग्रह् pos=va,comp=y,f=part
चापः चाप pos=n,g=m,c=1,n=s
निन्द्यो निन्द् pos=va,g=m,c=1,n=s,f=krtya
भवति भू pos=v,p=3,n=s,l=lat
अपसृतः अपसृ pos=va,g=m,c=1,n=s,f=part
समराद् समर pos=n,g=m,c=5,n=s
रथ रथ pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
भैक्षाकम् भैक्षाक pos=a,g=n,c=2,n=s
अभ्युपगतः अभ्युपगम् pos=va,g=m,c=1,n=s,f=part
परिगृह्य परिग्रह् pos=vi
लिङ्गम् लिङ्ग pos=n,g=n,c=2,n=s
निन्द्यः निन्द् pos=va,g=m,c=1,n=s,f=krtya
तथा तथा pos=i
भवति भू pos=v,p=3,n=s,l=lat
काम काम pos=n,comp=y
हृत हृ pos=va,comp=y,f=part
इन्द्रिय इन्द्रिय pos=n,comp=y
अश्वः अश्व pos=n,g=m,c=1,n=s