Original

अभिजनमहतो मनस्विनः प्रिययशसो बहुमानम् इच्छतः ।निधनम् अपि वरं स्थिरात्मनश् च्युतविनयस्य न चैव जीवितम् ॥ ५७ ॥

Segmented

अभिजन-महतः मनस्विनः प्रिय-यशसः बहु-मानम् इच्छतः निधनम् अपि वरम् स्थिर-आत्मनः च्युत-विनयस्य न च एव जीवितम्

Analysis

Word Lemma Parse
अभिजन अभिजन pos=n,comp=y
महतः महत् pos=a,g=m,c=6,n=s
मनस्विनः मनस्विन् pos=a,g=m,c=6,n=s
प्रिय प्रिय pos=a,comp=y
यशसः यशस् pos=n,g=m,c=6,n=s
बहु बहु pos=a,comp=y
मानम् मान pos=n,g=m,c=2,n=s
इच्छतः इष् pos=va,g=m,c=6,n=s,f=part
निधनम् निधन pos=n,g=n,c=1,n=s
अपि अपि pos=i
वरम् वर pos=a,g=n,c=1,n=s
स्थिर स्थिर pos=a,comp=y
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
च्युत च्यु pos=va,comp=y,f=part
विनयस्य विनय pos=n,g=m,c=6,n=s
pos=i
pos=i
एव एव pos=i
जीवितम् जीवित pos=n,g=n,c=1,n=s