Original

श्रुतवान् मतिमान् कुलोद्गतः परमस्य प्रशमस्य भाजनम् ।उपगम्य यथा तथा पुनर् न हि बेह्त्तुं नियमं त्वम् अर्हसि ॥ ५६ ॥

Segmented

श्रुतवान् मतिमान् कुल-उद्गतः परमस्य प्रशमस्य भाजनम् उपगम्य यथा तथा पुनः न हि भेत्तुम् नियमम् त्वम् अर्हसि

Analysis

Word Lemma Parse
श्रुतवान् श्रुतवत् pos=a,g=m,c=1,n=s
मतिमान् मतिमत् pos=a,g=m,c=1,n=s
कुल कुल pos=n,comp=y
उद्गतः उद्गम् pos=va,g=m,c=1,n=s,f=part
परमस्य परम pos=a,g=m,c=6,n=s
प्रशमस्य प्रशम pos=n,g=m,c=6,n=s
भाजनम् भाजन pos=n,g=n,c=1,n=s
उपगम्य उपगम् pos=vi
यथा यथा pos=i
तथा तथा pos=i
पुनः पुनर् pos=i
pos=i
हि हि pos=i
भेत्तुम् भिद् pos=vi
नियमम् नियम pos=n,g=m,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat