Original

तद् अवेत्य मनःशरीरयोर् वनिता दोषवतीर् विशेषतः ।चपलं भवनोत्सुकं मनः प्रतिसंख्यानबलेन वार्यताम् ॥ ५५ ॥

Segmented

तत् अवेत्य मनः-शरीरयोः वनिता दोषवतीः विशेषतः चपलम् भवन-उत्सुकम् मनः प्रतिसंख्यान-बलेन वार्यताम्

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
अवेत्य अवे pos=vi
मनः मनस् pos=n,comp=y
शरीरयोः शरीर pos=n,g=n,c=7,n=d
वनिता वनिता pos=n,g=f,c=2,n=p
दोषवतीः दोषवत् pos=a,g=f,c=2,n=p
विशेषतः विशेषतः pos=i
चपलम् चपल pos=a,g=n,c=1,n=s
भवन भवन pos=n,comp=y
उत्सुकम् उत्सुक pos=a,g=n,c=1,n=s
मनः मनस् pos=n,g=n,c=1,n=s
प्रतिसंख्यान प्रतिसंख्यान pos=n,comp=y
बलेन बल pos=n,g=n,c=3,n=s
वार्यताम् वारय् pos=v,p=3,n=s,l=lot