Original

शुभताम् अशुभेषु कल्पयन् नखदन्तत्वचकेशरोमसु ।अविचक्षण किं न पश्यसि प्रकृतिं च प्रभवं च योषिताम् ॥ ५४ ॥

Segmented

शुभ-ताम् अशुभेषु कल्पयन् नख-दन्त-त्वच-केश-रोमसु अविचक्षण किम् न पश्यसि प्रकृतिम् च प्रभवम् च योषिताम्

Analysis

Word Lemma Parse
शुभ शुभ pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
अशुभेषु अशुभ pos=a,g=n,c=7,n=p
कल्पयन् कल्पय् pos=va,g=m,c=1,n=s,f=part
नख नख pos=n,comp=y
दन्त दन्त pos=n,comp=y
त्वच त्वच pos=n,comp=y
केश केश pos=n,comp=y
रोमसु रोमन् pos=n,g=n,c=7,n=p
अविचक्षण अविचक्षण pos=a,g=m,c=8,n=s
किम् किम् pos=i
pos=i
पश्यसि पश् pos=v,p=2,n=s,l=lat
प्रकृतिम् प्रकृति pos=n,g=f,c=2,n=s
pos=i
प्रभवम् प्रभव pos=n,g=m,c=2,n=s
pos=i
योषिताम् योषित् pos=n,g=f,c=6,n=p