Original

त्वचवेष्ठितम् अस्तिपञ्जरं यदि कायं समवैषि योषिताम् ।मदनेन च कृष्यसे बलाद् अघृणः कायं सम्वैषि योषिताम् ॥ ५३ ॥

Segmented

त्वच-वेष्टितम् अस्थिपञ्जरम् यदि कायम् समवैषि योषिताम् मदनेन च कृष्यसे बलात् अघृणः खल्व-धृतिः च मन्मथः

Analysis

Word Lemma Parse
त्वच त्वच pos=n,comp=y
वेष्टितम् वेष्टय् pos=va,g=m,c=2,n=s,f=part
अस्थिपञ्जरम् अस्थिपञ्जर pos=n,g=m,c=2,n=s
यदि यदि pos=i
कायम् काय pos=n,g=m,c=2,n=s
समवैषि समवे pos=v,p=2,n=s,l=lat
योषिताम् योषित् pos=n,g=f,c=6,n=p
मदनेन मदन pos=n,g=m,c=3,n=s
pos=i
कृष्यसे कृष् pos=v,p=2,n=s,l=lat
बलात् बल pos=n,g=n,c=5,n=s
अघृणः अघृण pos=a,g=m,c=1,n=s
खल्व खल्व pos=n,comp=y
धृतिः धृति pos=n,g=m,c=1,n=s
pos=i
मन्मथः मन्मथ pos=n,g=m,c=1,n=s