Original

स्रवतीम् अशुचिं स्पृशेच् च कः सघुणो जर्जरभाण्डवत् स्त्रियम् ।यदि केवलया त्वचावृता न भवेन् मक्षिकपत्त्रमात्रया ॥ ५२ ॥

Segmented

स्रवतीम् अशुचिम् स्पृशेत् च कः स घृणः जर्जर-भाण्ड-वत् स्त्रियम् यदि केवलया त्वच् आवृता न भवेत् मक्षिक-पत्र-मात्रया

Analysis

Word Lemma Parse
स्रवतीम् स्रु pos=va,g=f,c=2,n=s,f=part
अशुचिम् अशुचि pos=a,g=f,c=2,n=s
स्पृशेत् स्पृश् pos=v,p=3,n=s,l=vidhilin
pos=i
कः कृ pos=v,p=3,n=s,l=lun_unaug
pos=i
घृणः घृणा pos=n,g=m,c=1,n=s
जर्जर जर्जर pos=a,comp=y
भाण्ड भाण्ड pos=n,comp=y
वत् वत् pos=i
स्त्रियम् स्त्री pos=n,g=f,c=2,n=s
यदि यदि pos=i
केवलया केवल pos=a,g=f,c=3,n=s
त्वच् त्वच् pos=n,g=f,c=1,n=s
आवृता आवृ pos=va,g=f,c=1,n=s,f=part
pos=i
भवेत् भू pos=v,p=3,n=s,l=vidhilin
मक्षिक मक्षिक pos=n,comp=y
पत्र पत्त्र pos=n,comp=y
मात्रया मात्रा pos=n,g=f,c=3,n=s