Original

मलपङ्कधरा दिगम्बरा प्रकृतिस्थैर् नखदन्तरोमभिः ।यदि सा तव सुन्दरी भवेन् नियतं तेऽद्य न सुन्दरी भवेत् ॥ ५१ ॥

Segmented

मल-पङ्क-धरा दिगम्बरा प्रकृतिस्थैः नख-दन्त-रोमभिः यदि सा तव सुन्दरी भवेत् नियतम् ते ऽद्य न सुन्दरी भवेत्

Analysis

Word Lemma Parse
मल मल pos=n,comp=y
पङ्क पङ्क pos=n,comp=y
धरा धर pos=a,g=f,c=1,n=s
दिगम्बरा दिगम्बर pos=a,g=f,c=1,n=s
प्रकृतिस्थैः प्रकृतिस्थ pos=a,g=n,c=3,n=p
नख नख pos=n,comp=y
दन्त दन्त pos=n,comp=y
रोमभिः रोमन् pos=n,g=n,c=3,n=p
यदि यदि pos=i
सा तद् pos=n,g=f,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
सुन्दरी सुन्दरी pos=n,g=f,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
नियतम् नियतम् pos=i
ते त्वद् pos=n,g=,c=4,n=s
ऽद्य अद्य pos=i
pos=i
सुन्दरी सुन्दर pos=a,g=f,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin