Original

मलपञ्कधरा दिगम्बरा प्रकृतिस्थैर् नखदन्तरोमभिः ।यदि साधु किम् अत्र योषितां सहजं तासु विचीयतां शुचि ॥ ५० ॥

Segmented

अनुलेपनम् अञ्जनम् स्रजो मणि-मुक्ता-तपनीयम् अंशुकम् यदि साधु किम् अत्र योषिताम् सहजम् तासु विचीयताम् शुचि

Analysis

Word Lemma Parse
अनुलेपनम् अनुलेपन pos=n,g=n,c=1,n=s
अञ्जनम् अञ्जन pos=n,g=n,c=1,n=s
स्रजो स्रज् pos=n,g=f,c=1,n=p
मणि मणि pos=n,comp=y
मुक्ता मुक्ता pos=n,comp=y
तपनीयम् तपनीय pos=n,g=n,c=1,n=s
अंशुकम् अंशुक pos=n,g=n,c=1,n=s
यदि यदि pos=i
साधु साधु pos=a,g=n,c=1,n=s
किम् pos=n,g=n,c=1,n=s
अत्र अत्र pos=i
योषिताम् योषित् pos=n,g=f,c=6,n=p
सहजम् सहज pos=a,g=n,c=1,n=s
तासु तद् pos=n,g=f,c=7,n=p
विचीयताम् विचि pos=v,p=3,n=s,l=lot
शुचि शुचि pos=a,g=n,c=1,n=s