Original

अथ दुःखम् इदं मनोमयं वद वक्ष्यामि यद् अत्र भेषजम् ।मनसो हि रजस्तमस्विनो भिषजोऽध्यात्मविदः परीक्षकाः ॥ ५ ॥

Segmented

अथ दुःखम् इदम् मनः-मयम् वद वक्ष्यामि यत् अत्र भेषजम् मनसो हि रजः-तमस्विनः भिषजो अध्यात्म-विदः परीक्षकाः

Analysis

Word Lemma Parse
अथ अथ pos=i
दुःखम् दुःख pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
मनः मनस् pos=n,comp=y
मयम् मय pos=a,g=n,c=1,n=s
वद वद् pos=v,p=2,n=s,l=lot
वक्ष्यामि वच् pos=v,p=1,n=s,l=lrt
यत् यद् pos=n,g=n,c=1,n=s
अत्र अत्र pos=i
भेषजम् भेषज pos=n,g=n,c=1,n=s
मनसो मनस् pos=n,g=n,c=6,n=s
हि हि pos=i
रजः रजस् pos=n,comp=y
तमस्विनः तमस्विन् pos=a,g=n,c=6,n=s
भिषजो भिषज् pos=n,g=m,c=1,n=p
अध्यात्म अध्यात्म pos=n,comp=y
विदः विद् pos=a,g=m,c=1,n=p
परीक्षकाः परीक्षक pos=a,g=m,c=1,n=p