Original

अथ वा समवैषि तत्तनूम् अशुभां त्वं न तु संविद् अस्ति ते ।सुरभिं विदधासि हि क्रियाम् अशुचेस् तत्प्रभवस्य शान्तये ॥ ४९ ॥

Segmented

अथवा समवैषि तद्-तनूम् अशुभाम् त्वम् न तु संविद् अस्ति ते सुरभिम् विदधासि हि क्रियाम् अशुचेः तद्-प्रभवस्य शान्तये

Analysis

Word Lemma Parse
अथवा अथवा pos=i
समवैषि समवे pos=v,p=2,n=s,l=lat
तद् तद् pos=n,comp=y
तनूम् तनू pos=n,g=f,c=2,n=s
अशुभाम् अशुभ pos=a,g=f,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
pos=i
तु तु pos=i
संविद् संविद् pos=n,g=f,c=1,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
ते त्वद् pos=n,g=,c=6,n=s
सुरभिम् सुरभि pos=a,g=f,c=2,n=s
विदधासि विधा pos=v,p=2,n=s,l=lat
हि हि pos=i
क्रियाम् क्रिया pos=n,g=f,c=2,n=s
अशुचेः अशुचि pos=a,g=m,c=6,n=s
तद् तद् pos=n,comp=y
प्रभवस्य प्रभव pos=n,g=m,c=6,n=s
शान्तये शान्ति pos=n,g=f,c=4,n=s