Original

यद् अहन्य् अहनि प्रधावनैर् वसनैश् चाभरणैश् च संस्कृतम् ।अशुभं तमसावृतेक्षणः शुभतो गच्छसि नावगच्छसि ॥ ४८ ॥

Segmented

यत् अहनि अहनि प्रधावनैः वसनैः च आभरणैः च संस्कृतम् अशुभम् तमसा आवृत-ईक्षणः शुभतो गच्छसि न अवगच्छसि

Analysis

Word Lemma Parse
यत् यत् pos=i
अहनि अहर् pos=n,g=n,c=7,n=s
अहनि अहर् pos=n,g=n,c=7,n=s
प्रधावनैः प्रधावन pos=n,g=n,c=3,n=p
वसनैः वसन pos=n,g=n,c=3,n=p
pos=i
आभरणैः आभरण pos=n,g=n,c=3,n=p
pos=i
संस्कृतम् संस्कृ pos=va,g=m,c=2,n=s,f=part
अशुभम् अशुभ pos=a,g=m,c=2,n=s
तमसा तमस् pos=n,g=n,c=3,n=s
आवृत आवृ pos=va,comp=y,f=part
ईक्षणः ईक्षण pos=n,g=m,c=1,n=s
शुभतो शुभ pos=a,g=n,c=5,n=s
गच्छसि गम् pos=v,p=2,n=s,l=lat
pos=i
अवगच्छसि अवगम् pos=v,p=2,n=s,l=lat