Original

अथ सूक्ष्ममति द्वयाशिवं लघु तासां हृदयं न पश्यसि ।किमु कायम् असद्गृहं स्रवद् वैन्तानाम् अशुचिं न पश्यसि ॥ ४७ ॥

Segmented

अथ सूक्ष्म-मति-द्वय-अशिवम् लघु तासाम् हृदयम् न पश्यसि किमु कायम् असत्-गृहम् स्रवद् वनितानाम् अशुचिम् न पश्यसि

Analysis

Word Lemma Parse
अथ अथ pos=i
सूक्ष्म सूक्ष्म pos=a,comp=y
मति मति pos=n,comp=y
द्वय द्वय pos=n,comp=y
अशिवम् अशिव pos=a,g=n,c=2,n=s
लघु लघु pos=a,g=n,c=2,n=s
तासाम् तद् pos=n,g=f,c=6,n=p
हृदयम् हृदय pos=n,g=n,c=2,n=s
pos=i
पश्यसि पश् pos=v,p=2,n=s,l=lat
किमु किमु pos=i
कायम् काय pos=n,g=m,c=2,n=s
असत् असत् pos=a,comp=y
गृहम् गृह pos=n,g=n,c=2,n=s
स्रवद् स्रु pos=va,g=n,c=2,n=s,f=part
वनितानाम् वनिता pos=n,g=f,c=6,n=p
अशुचिम् अशुचि pos=a,g=m,c=2,n=s
pos=i
पश्यसि पश् pos=v,p=2,n=s,l=lat