Original

अकृतज्ञम् अनार्यम् अस्थिरं वनितानाम् इद ईदृशं मनः ।कथम् अर्हति तासु पण्डितो हृदयं सञ्जयितुं चलात्मसु ॥ ४६ ॥

Segmented

अकृतज्ञम् अनार्यम् अस्थिरम् वनितानाम् इदम् ईदृशम् मनः कथम् अर्हति तासु पण्डितो हृदयम् सञ्जयितुम् चल-आत्मसु

Analysis

Word Lemma Parse
अकृतज्ञम् अकृतज्ञ pos=a,g=n,c=1,n=s
अनार्यम् अनार्य pos=a,g=n,c=1,n=s
अस्थिरम् अस्थिर pos=a,g=n,c=1,n=s
वनितानाम् वनिता pos=n,g=f,c=6,n=p
इदम् इदम् pos=n,g=n,c=1,n=s
ईदृशम् ईदृश pos=a,g=n,c=1,n=s
मनः मनस् pos=n,g=n,c=1,n=s
कथम् कथम् pos=i
अर्हति अर्ह् pos=v,p=3,n=s,l=lat
तासु तद् pos=n,g=f,c=7,n=p
पण्डितो पण्डित pos=n,g=m,c=1,n=s
हृदयम् हृदय pos=n,g=n,c=2,n=s
सञ्जयितुम् सञ्जय् pos=vi
चल चल pos=a,comp=y
आत्मसु आत्मन् pos=n,g=f,c=7,n=p