Original

कुरुहैहयवृष्णिवंशजा बहुमायाकवचोऽथ शम्बरः ।मुनिर् उग्रतपाश् च गौतमः समवापुर् वनितोद्धतं रजः ॥ ४५ ॥

Segmented

कुरु-हैहय-वृष्णि-वंश-जाः बहु-माया-कवचः ऽथ शम्बरः मुनिः उग्र-तपाः च गौतमः समवापुः वनिता-उद्धतम् रजः

Analysis

Word Lemma Parse
कुरु कुरु pos=n,comp=y
हैहय हैहय pos=n,comp=y
वृष्णि वृष्णि pos=n,comp=y
वंश वंश pos=n,comp=y
जाः pos=a,g=m,c=1,n=p
बहु बहु pos=a,comp=y
माया माया pos=n,comp=y
कवचः कवच pos=n,g=m,c=1,n=s
ऽथ अथ pos=i
शम्बरः शम्बर pos=n,g=m,c=1,n=s
मुनिः मुनि pos=n,g=m,c=1,n=s
उग्र उग्र pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s
pos=i
गौतमः गौतम pos=n,g=m,c=1,n=s
समवापुः समवाप् pos=v,p=3,n=p,l=lit
वनिता वनिता pos=n,comp=y
उद्धतम् उद्धन् pos=va,g=n,c=2,n=s,f=part
रजः रजस् pos=n,g=n,c=2,n=s