Original

श्वपचं किल सेनजित्सुता चकमे मीनरिपुं कुमुद्वती ।मृगराजम् अथो बृहद्रथा प्रमदानाम् अगतिर् न विद्यते ॥ ४४ ॥

Segmented

श्वपचम् किल सेनजित्-सुता चकमे मीन-रिपुम् कुमुद्वती मृगराजम् अथो बृहद्रथा प्रमदानाम् अगतिः न विद्यते

Analysis

Word Lemma Parse
श्वपचम् श्वपच pos=n,g=m,c=2,n=s
किल किल pos=i
सेनजित् सेनजित् pos=n,comp=y
सुता सुता pos=n,g=f,c=1,n=s
चकमे कम् pos=v,p=3,n=s,l=lit
मीन मीन pos=n,comp=y
रिपुम् रिपु pos=n,g=m,c=2,n=s
कुमुद्वती कुमुद्वती pos=n,g=f,c=1,n=s
मृगराजम् मृगराज pos=n,g=m,c=2,n=s
अथो अथो pos=i
बृहद्रथा बृहद्रथा pos=n,g=f,c=1,n=s
प्रमदानाम् प्रमदा pos=n,g=f,c=6,n=p
अगतिः अगति pos=n,g=f,c=1,n=s
pos=i
विद्यते विद् pos=v,p=3,n=s,l=lat