Original

रमयन्ति पतीन् कथं चन प्रमदा याः पतिदेवताः क्व चित् ।चलचित्ततया सहस्रशो रमयन्ते हृदयं स्वन् एव ताः ॥ ४३ ॥

Segmented

रमयन्ति पतीन् कथञ्चन प्रमदा याः पति-देवताः क्वचित् चल-चित्त-तया सहस्रशो रमयन्ते हृदयम् स्वम् एव ताः

Analysis

Word Lemma Parse
रमयन्ति रमय् pos=v,p=3,n=p,l=lat
पतीन् पति pos=n,g=m,c=2,n=p
कथञ्चन कथंचन pos=i
प्रमदा प्रमदा pos=n,g=f,c=1,n=p
याः यद् pos=n,g=f,c=1,n=p
पति पति pos=n,comp=y
देवताः देवता pos=n,g=f,c=1,n=p
क्वचित् क्वचिद् pos=i
चल चल pos=a,comp=y
चित्त चित्त pos=n,comp=y
तया ता pos=n,g=f,c=3,n=s
सहस्रशो सहस्रशस् pos=i
रमयन्ते रमय् pos=v,p=3,n=p,l=lat
हृदयम् हृदय pos=n,g=n,c=2,n=s
स्वम् स्व pos=a,g=n,c=2,n=s
एव एव pos=i
ताः तद् pos=n,g=f,c=1,n=p