Original

प्रविशन्त्य् अपि हि स्त्रियश् चिताम् अनुभध्नन्त्य् अपि मुक्तजीव्ताः ।अपि बिभ्रति नैव यन्त्रणा न तु भावेन वहन्ति साहृदम् ॥ ४२ ॥

Segmented

प्रविशन्ति अपि हि स्त्रियः चिताम् अनुबध्नन्ति अपि मुक्त-जीविताः अपि बिभ्रति च एव यन्त्रणा न तु भावेन वहन्ति सौहृदम्

Analysis

Word Lemma Parse
प्रविशन्ति प्रविश् pos=v,p=3,n=p,l=lat
अपि अपि pos=i
हि हि pos=i
स्त्रियः स्त्री pos=n,g=f,c=1,n=p
चिताम् चिता pos=n,g=f,c=2,n=s
अनुबध्नन्ति अनुबन्ध् pos=v,p=3,n=p,l=lat
अपि अपि pos=i
मुक्त मुच् pos=va,comp=y,f=part
जीविताः जीवित pos=n,g=f,c=1,n=p
अपि अपि pos=i
बिभ्रति भृ pos=v,p=3,n=p,l=lat
pos=i
एव एव pos=i
यन्त्रणा यन्त्रण pos=n,g=f,c=2,n=p
pos=i
तु तु pos=i
भावेन भाव pos=n,g=m,c=3,n=s
वहन्ति वह् pos=v,p=3,n=p,l=lat
सौहृदम् सौहृद pos=n,g=n,c=2,n=s