Original

गुणवत्सु चरन्ति भर्तृवद् गुणहीनेषु चरन्ति पुत्रवत् ।धनवत्सु चरन्ति तृष्णया धनहीनेषु चरन्त्य् अवज्ञया ॥ ४० ॥

Segmented

गुणवत्सु चरन्ति भर्तृ-वत् गुण-हीनेषु चरन्ति पुत्र-वत् धनवत्सु चरन्ति तृष्णया धन-हीनेषु चरन्ति अवज्ञया

Analysis

Word Lemma Parse
गुणवत्सु गुणवत् pos=a,g=m,c=7,n=p
चरन्ति चर् pos=v,p=3,n=p,l=lat
भर्तृ भर्तृ pos=n,comp=y
वत् वत् pos=i
गुण गुण pos=n,comp=y
हीनेषु हा pos=va,g=m,c=7,n=p,f=part
चरन्ति चर् pos=v,p=3,n=p,l=lat
पुत्र पुत्र pos=n,comp=y
वत् वत् pos=i
धनवत्सु धनवत् pos=a,g=m,c=7,n=p
चरन्ति चर् pos=v,p=3,n=p,l=lat
तृष्णया तृष्णा pos=n,g=f,c=3,n=s
धन धन pos=n,comp=y
हीनेषु हा pos=va,g=m,c=7,n=p,f=part
चरन्ति चर् pos=v,p=3,n=p,l=lat
अवज्ञया अवज्ञा pos=n,g=f,c=3,n=s